SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पक्षावृक्ष ते, तन्मध्याद्या त्वां वांत तां गृहाण! तदा स शषिर्नुपस्यांतःपुरे गतः, तत्र सकलाः क- न्यास्तं तापस जटिलं ऽर्बलं असंस्कृतदेहं मलिनांगोपांगं च दृष्ट्वा तंप्रति श्रूत्कृतं चक्रुः, तदा कुपितेनर्षिगा ताः सर्वा अपि कन्याः कुजीकृताः, पश्चालितेन तेनैका नृपकन्या नृपप्रासादांगणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्य तेनोक्तं त्वं मां वांगसि ? इत्युक्त्वा त. स्या दस्ते वीजपूरकफलं दत्वा तामुत्पाट्य स चलितः, शापनयनीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता; पश्चात्तेनर्षिणा नृपविनयतुष्टेन तप:प्रनावानाः सर्वा अपि कुजीनूताः कन्या: समीचीनाः कृताः, एवं तेन स्वकीय सर्वमपि तपो निष्कलीकृतं. अथ तेन सा कन्या निजाश्रमे स्थापिता, यौवनं प्राप्ता च परिणीता, रेणुकेति तस्या अन्तिधानं जातं, तया सह स विषयसुखानि भुनक्ति. अकदा ऋतुकालसमये तस्यै जमदनिनोक्तं दे प्रियेऽद्यादं त्वांप्रत्येक वस्तु साधपित्वा दास्यामि, येन तव पुत्रोत्पतिर्नविष्यति, तदा रेणुकयोक्तं हे स्वामिन युष्मानिमत्रै वस्तु. नी साधयितव्ये, यत्रैकेन वस्तुना कृत्रियः पुत्रो हितीयेन च ब्राह्मणः पुत्रो मे जवेत; ताप For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy