SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ए॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्वया चारित्रं ग्राह्यं तदा मुनिना प्रोक्तं यदि ममायुर्दीर्घमस्ति, तदाई बहुकालं चारित्रं पालयिष्यामि, धर्मे च करिष्यामि, शरीरं च मे तेन निर्मलं जविष्यति, किं च यौवनवयोविना निजवति वृहत् किं स्यात् ! शरीरे जर्जरीभूते सति क्रियातप आदि किमपि ननa. धन्यं मम ज्ञाग्यं, येन मे चारित्रोदयो जातः, एवं चतुर्जिः परीक्षाजिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता ॥ शिवशासने वृद्धतापसपरीक्षार्थं तौ देवौ चलितौ इतः पूर्वोक्तो जमदग्रिनामा वृइस्तापसस्तायां दृष्टः, नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यदं कुर्वेति; तस्य मस्तके महती जटा वर्तते; अथ तौ देवौ तस्य परीक्षार्थी चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये प्रलयं कृत्वा स्थितौ एकदा चटकेन मनुष्यज्ञापया चटिकांप्रति कथितं, हे प्रिये ! हिमपर्वते गत्वा द्रुतमेवागमिष्यामि; तदा चटिकयोक्तं चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदादं किं कुर्वे ! अतो जवता न तत्र गंतव्यं तत् श्रुत्वा पुनश्चटके For Private And Personal (पृच्चावृण ॥ ए॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy