SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir पञ्चावृ० A गौतम कृतं ? येनेशी लक्ष्मीस्तेन लब्धा, पुना राजमानमपि तेन प्राप्तं. तदा गुरुणा प्रोक्तं नो ध- VI नमित्र शृष्ण ? अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽनूत, येन धनदत्तन ज्ञात्रिंशदनक्ष्याणां ॥१७॥ तथा क्षत्रिंशदनंतकायानां च नियमं गृहीतमासीत्, पुनस्तेन सुपात्रे दानं वितीर्णमासीत्, तथैव वृशनां तेन विनयोऽपि च विहितोऽनूत; इति तेन सम्यक्पकारेण श्राइधर्मः पालितो. ऽनूत, कियकालानंतरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा प्रांतेऽनशनं विधाय तृतीये देवलोके इंस्य सामानिकः सुरोऽनूत; ततश्च व्युत्वाऽयं तव पुत्रः पुण्यसारः स जातः, एवं निजपूर्वनवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप, ततोऽसौ निजकुटुंबनारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनंदकेवलिनः पार्श्वे दीक्षां जग्राह; निरतिचारं चारित्रं प्रपाख्य स देवो जातः, प. श्वान्मनुष्यत्नवं प्राप्य स मोके यास्यति. या-जिण पुजे वंदे गुरु । नावे दान दीयंत ॥ पुण्यसार जिम तेदने । शहि अचिंति हुँत || १ |॥ इति पुण्यसारकथा समाप्ता ।। अथ पंच- त्रिंशतमप्रभोत्तरमाह गाथा-वीसच्यायकारी। सम्ममणालोइका पवितो ॥ जो मर३ अनजम्मे । सो ॥१०॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy