SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मातम त्रास गुरोः पार्थे समानीतः, तदा गुरुनिस्तंप्रत्युक्तं नो वत्स त्वं नियम पालय? तेनोक्तमहंपवावर 10 नियम पालयितुं न शक्रोमि. अग्र कतिचिदिवसानंतरं तस्य पिता मृत्वा देवोऽनूत. अश्य त. ॥१२॥ स्य मनोरथस्य गृहे तत्कृषणत्वतः कोऽपि निर्णयाति. अकदा स एकाक्येव कंचिग्रामंप्रति चलितः, मार्गमध्ये च तस्य चौरा मिलिताः, तैर्मारितोऽसौ मृत्वा दरिनुले कस्यचिहरिश्स्य पुत्रो जातः, तत्र च तस्य निष्पुण्यक इति नाम जातं. स निष्पुण्यको लोकानां पशुंचारयति, तथा जनानां नारं मस्तके वहति; एवं स सर्वेषां लोकानां सेवाकारकोऽनूत; तथापि स स्वोदरं पुःखेन पूरयति. एकदा स च्योपार्जनाय देशांतरे चलितः, मार्गे स वनमध्ये एक पएमुखदेवस्यालयं दृष्ट्वा धनप्राप्त्यर्थमुपवासपूर्वकं तं देवमाराधयामास, तदा सप्तमे दिवसे षण्मुखेन देवेनागत्य तस्मै नणितं, त्व. मितः स्थानाद्याहि ? तब जाग्यमध्ये लक्ष्मी स्ति, तदा तेन निष्पुण्यकेन इणितमदमत्रैव ॥१०॥ तव स्थानाग्रे मरिष्यामि. इति तचः श्रुत्वा देवेनोक्तं नो निष्पुएघक! अत्र नित्यं ममाये स्वर्णमयो मयूरो नृत्यं करिष्यति, एकां च स्वर्णमयीं पिजामत्र मोक्ष्यति, सा त्वया सर्वदा।। For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy