SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 822 भी गौतमपृच्छा । ॥६ ॥ द्वाविंशतितममत्रयोविश तितमप्रश्नो॥ 聯姿強強強強強帶路器张密密整张带带蒸张帶路路參密密的 सफला जाता । अतो विनयवद्भिविनयेनैव विद्या प्राया ॥ (२१) ॥इति विनयोपरि श्रेणिकनृपकथा समाप्ता॥ अथ द्वाविंशतितमत्रयोविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे कृपासागर ! हे परमेश्वर ! हे भगवन् ! केन कर्मणा अर्थों विनश्यति ?" २२) उत्तरः-(तदा कृपानिधिर्महावीरप्रभुः कथयति-हे गौतम!) गाथा-जो दाणं दाऊणं, चिंतइ हा कीस मए इयं दिन्नं । होऊण वि धणरिद्धि, अचिराविहु नासए तस्स ॥३८॥ व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिन्तयति, यथा-' हा इति खेदे मयतदानं कथं दत्तं?' इति यः पश्चात्तापं करोति, तस्य गृहाल्लक्ष्मीः स्तोककालेन याति गच्छति, धनदत्तमुतसुधनवत् ॥३८॥ प्रश्न-(श्रीगौतमस्वामी पृच्छति-" हे दयानिधे! हे वीतराग! हे कारुण्यपुण्यवसते! केन कर्मणा अर्थी मीलति?" २३) उत्तरः-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !) गाथा-थोवे धणेवि हु सत्ती, देह दाणं पवइ परेवि । जो पुरिसो तस्स धणं, गोयम ! संमिलइ परे जम्मे ॥३९॥ 2880***888*** ॥६ ॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy