SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org अष्टमप्रश्न:॥ | शिवकुमारस्य शय्योपरि खड्गप्रहारं दत्तवान् । तदा शिवकुमारस्तत्रागत्य यज्ञदत्तं खङ्गेन व्यापादितवान् । ततः शिवकुमारेण श्री गौतम चौर चौर इति मुखेनोक्त्वा कथितम्-"चौरेणायं यज्ञदत्तो मारित इति" ॥ पृच्छा * अथ प्रातयंदा शिवकुमारो निजगृहे समायातस्तदा तन्मात्रा पृष्टम-"रे पुत्र! यज्ञदत्तः क्वास्ति' कथं स नाऽऽयातः?" ॥३०॥ पुत्रेणोक्तम्-" स मम पृष्टे समायाति"। अथ शिवकुमारो निजमनसि चिन्तयति-" अहो ! कर्मविपाकः कीदृशोऽस्ति ? * मातापि स्वार्थवशतो निजपुत्रं मारयितुमिच्छति।" अथ यदा रात्रौ स निद्रालुर्जातस्तदा तन्मात्रा तस्य खड्गो निष्कास्य दृष्टः । तं रुधिरलिप्तं दृष्ट्वा तया चिन्तितम् | 'नूनमनेन यज्ञदत्तो मारितः, अत एनं मारयामि' इति विचिन्त्य तया तेनैव खड्न निजपुत्रो हतः। स वृत्तान्तस्तत्रस्थया शिवकुमारधाच्या दृष्टः । तदा क्रोधातुरया तया मुशलेन धारिणी हता। धारिण्यापि च सा चपेटया हता । एवं ते चत्वारोऽपि जीवा निर्दयत्वान्महापातकयोगान्मृत्वा दुःखिनः सन्तोऽल्पायुष्का जाताः परस्मिन् भवे । अतो भव्यजीव ववधो नैव कार्यः ।। इति गौतमपृच्छायामष्टमः प्रश्नः ॥ (८) अथ नवमप्रश्नोत्तरमाह नवमप्रश्न:-(अथ गौतमस्वामी पृच्छति-“हे कृपानिधे! हे जनवत्सल ! हे परमकृपालुभगवन् ! स एव जीवः केन | कर्मणा दीर्घायुभवति ? ९) उत्तरः-(परमकृपालुर्भगवान् कथयति-) 強號聯继器茶器聯強帶路帶整卷染器魏端遊遊蒂器端端烧器 酷路路能藥能够考驗聯端端帶坐继晓晓晓聯继聪继聪路遊些自 ॥३०॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy