SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१२०॥ 塞塞然豬雜 ***** www.kobatirth.org अथ षट्चत्वारिंशत्तमप्रश्नोत्तरमाह षट्चत्वारिंशमश्नः - ( अथ श्रीगौतमस्वामी पृच्छति — हे कृपानिधे ! हे करुणासागर ! हे जगद्वत्सल ! प्रभो ! षट्चत्वारिंकथं संसारः स्थिरीभवति १४६ ) Acharya Shri Kailassagarsuri Gyanmandir उत्तर- ( तदा परमकृपालु भगवान् कथयति — हे गौतम ! ) गाथा- न य धम्मो न य जीवो, नो परलोगुत्ति न य कोइ । रिसिवि नो मन्नइ मूढो, तस्स थिरो होइ संसारो ॥ ६० ॥ व्याख्या -यो नास्तिकवादी जीव एवं मन्यते चैवं कथयति यद्धर्मो नास्ति, पुनर्जीवोऽपि नास्ति, तथैव ऋषिरपि नास्ति, ईदृशस्य नास्तिकवादिनः पुरुषस्य बहुलतरः संसारो भवति, स मोक्षं न प्राप्नोतीति भावः ॥ ६० ॥ ( अथ सप्तचत्वारिंशत्तमप्रश्नोत्तरमाह - ) ॥ ६३ ॥ सप्तचत्वारिंशप्रश्नः - ( प्रथम गणधर : श्री गौतमस्वामी पृच्छति - हे परमकृपालो ! हे कृपासिन्धो ! हे दीनदयाल ! प्रभो ! केन कर्मणा संसारो संक्षिप्तो भवति १४७ ) उत्तर:- (अथ चरमतीर्थपतिः श्रीमहावीरप्रभुः कथयति - हे गौतम ! ) गाथा - धम्म अस्थि लोए, अस्थि अहम्मोबि अस्थि सम्बन्नू । रिसिणोवि अत्थि लोए, जो मन्नइ सोप्पसंसारी For Private And Personal Use Only *************** शत्तमसप्तचत्वारिंशतमप्रश्नौ ॥ ॥१२०॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy