SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobatirtm.org श्रीगौतम पृच्छा ॥ ॥१०६॥ 苦等醫端審認驗談新派發號號號號號器晓张紫染染整器晚游 हत्या, कृत्वा रुधिरकदमम् । यद्येवं गम्यते सर्ग, नरके केन गम्यते ?" इत्यादि वचनैस्तेन शिष्येण नगरलोकसमक्ष सोडग्निशर्मा ब्राह्मणो त्रितः। अष्टत्रिंशत्तअथ स ब्राह्यण ईप्यायुनो निजगृहे गतः । रात्रौ चोत्थाय बनमध्ये गत्वा तत्र सुप्तान मुनीन् पति स पादप्रहारं दत्तवान् , |मैकोनच त्वारिंशत्त| मुष्टिप्रहारं च कृतवान् । तदा वनदेवतया निवास्तिोऽपि स न निवृत्तः, तदा वनदेवतया तस्य चरणौ छेदितौ । प्रभाते समप्रश्नौ। लोकास्तं तथास्थं दृष्ट्वा तस्य निन्दां चक्रुः, यदेतस्य साधोरवहीलनाफलमीदृश जातम् । अथ तत्पीड या स मृत्वा प्रथमनरके नारकी बभूव । ततश्च्युत्वा स दरिद्रिकुले पाखण्डनामा पुत्रो जातः । पूर्वकर्मदोषाच स मूकष्टुण्टकचाभूत् । स यावदष्टवार्षिकाऽभूत्तावत्तस्य पितरौ मृतौ, तदासौ भिक्षां कृत्वा स्वोदरं विभर्ति । एवं स भूरिसंसारं भ्रमिष्यति । ॥ इत्यग्निशमकथा ॥ अथ चत्वारिंशत्तमप्रश्नोत्तरमाह प्रश्न-(श्रीगौतमस्वामी पृच्छति-हे कृपावतार ! हे जगन्नाथ ! हे परमात्मन् ! केन कर्मणा स एव जीवश्चरणहीनो भवति ?४०) उत्सर-(तदा परमदयालुर्भगवान् कथयति-हे गौतम!) १ कर्मप्रधान विश्व रचि राखा, जो जस करैसु तस फलं चाखा ।। इति तुलसोदासकृतरामायणे ।। अहीं ईश्वर कौन खंडन अने ॥१०६॥ आ विश्व अनादि कालनु छे तेनुं प्रमाण सहित वर्णन करचु. For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy