SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥९ ॥ द्वात्रिंशत्तमप्रश्नः ॥ 整部除器验器整够继聯染整张继张馨验游染器路器發器整器器 हारं कुरु, जातिमदं च मा कुरु ?" एवमुक्तोऽप्यसौ तदमन्यमानो मत्तहस्तिवच्चलति । एवं कियत्यपि काले गते सति तस्य पिता मृतः। तदा राज्ञाऽन्यः पुरोधाः कृतः । एवं स लोकविरुद्धाचरणेनात्रैव पदभ्रष्टोऽभूत् । सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति नाम दत्तम् । अथ क्रमेण स निधनः कृतघ्नश्च संजातः। ततोऽसौ वृषभादीनां क्रयविक्रयं कृत्वा स्वाजीविकां करोति । अथैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कृत्वोक्तम्-'भो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातङ्गेन स्पृष्टानि सन्ति, तर्हि अधुना त्वया सचेल स्नानं कथं न क्रियते ?" तत् श्रुत्वा स तं मार्ग त्यक्त्वाऽन्यमार्गे पतितः। तत्र मार्ग तु तस्य मातङ्गाश्चाण्डालाश्चापि सन्मुखमेव मिलिताः। तदा स कोपातुर आक्रोशवचनानि कथयितु लग्नः । तत्क्षणमेव मातमिलित्वा स गृहीतः । ततस्ते तं यदा मारयितुं लग्नास्तदा स "भो मातङ्ग ! अहं युष्माकं दासोऽस्मि" इत्यादि। दीनवचनजल्पनतस्तैः स मुक्तः । पश्चात्साऽज्ञानतपः कृत्वा मृत्वा च ज्योतिष्केषु देवत्वं प्राप। ततश्च्युत्वा पद्मखण्डे नगरे कुन्ददन्ताभिधाया गणिकायाः कुक्षौ स मदनाख्यपुत्रत्वेनोत्पन्नः । अथैकदा स मदनो निजमनसि चिन्तयति-"अहो मया किं पापं कृतम् ? येनाहं हीनजातिर्गणिकापुत्रो जातः" एवं यावत्स चिन्तयति तावत्तत्र कियत्कालेन कश्चित्केवली गुरुः समागतः । स मदनस्तं गुरुं नत्वा पृच्छति-" हे भगवन् ! मया हीनजातित्वं कथं १ ददतु ददतु गालिं गालिवन्तो भवन्तो, मयि तदभावाद् गालिदानेऽसमर्थः । जगत् विदितमेतद् दीयते विद्यमानं, न हि शशकविषाणं कोऽपि कस्मै ददाति ॥ १॥ 發验聯染整游路器验聯盛器器密蹤器發警號染带染器端帶:染染 ॥९१॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy