________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
गणधरसादेशतकम् ।
धर्मस्य हि आधारः प्रवचनम् , अतः प्रवचनमहामारधारणभुजङ्गराजपराक्रमम् । पुनः किम्भूतम् ? स्थिरतया अक्षोभ्यत्वेन श्रीवज्रमेरुगिरि-सुमेरुमहीधरमिति । विशेषणत्रयम् । एतेन चासाधारणज्ञानादिगुणत्रयालङ्कतत्वं तस्य भगवतो व्यनक्ति-'तथाहि दश- स्वामिगुणपूर्वधर'-मित्यनेन युगान्तवर्तिश्रुतधरशिखामणित्वं, 'धर्मधुराधरणशेषसमवीर्यम्', इत्यनेन त्रैवर्णिकवर्णवक्त्रवैवर्ण्यनिर्वर्णनोत्क-16 स्तुतिः॥ र्णसकर्णाभ्यर्णवरसुश्रद्धापरायणश्राद्धनिकरविलोक्यमानमुखपङ्कजमालोक्य श्रीदेवतावितीर्ण-तत्कालविदीर्ण-सत्पर्ण-सुवर्णपङ्कजसौगन्ध्यावन्ध्यबन्धुरमधुररससंपूर्णबहुपर्णशतपत्रिका-बकुल-विचिकिल-मालती-नवमालिका-मल्लिकादिसारपुष्पसंभारपूरितव्योमतलागच्छद् दूरादाकर्ण्यमानजृम्भकसुरवाद्यमानातोद्यगन्धर्वगीतनादवधिरीकृतदिक्चक्ररत्नचक्रत्वि[विग्]मण्डलारचिताखण्डलचापचक्रप्रतिमानत्रिदशयानाधिरोहणपूर्वकश्रीजिनशासनप्रभावनाकरणेनात्यन्तसम्यग्दर्शननैर्मल्यमभिहितम् भवति । तथा 'स्थिरतया मेरुगिरिम्' इत्यनेन च त्रिपरीक्षाप्रवृत्तभीमाज्ञया प्रदीयमानपुष्पफलामानरसास्वादपूरघृतपूरप्रस्तावप्रस्तुतशैशवावस्थाऽसंभाव्यद्रव्यक्षेत्राद्युपयोगयोगतश्चारित्रिचक्रचक्रवर्त्तित्वमुक्तम् । तं वन्दे ॥ ३७॥ येन पाण्मासिकेन-मासपटूजातेन सुकु-* तानुभावतोजातजातिस्मरणेन समुद्भूतपूर्वभवानुभूतावबोधेन परिणामतः भावतो निश्चयत इति यावत् , अनवद्या-निष्पापा प्रव्रज्या दीक्षा प्रतिपन्ना अङ्गीकृता ॥ २४ ॥ कीदृशेन येन ? तुम्बवनसंनिवेशे-तुम्बवनाख्यपत्तने जातेन नन्दनेन-अङ्गजेन नन्दायाः सुनन्दायाः 'भीमो भीमसेनः' इति न्यायात् , धनगिरेरिभ्यपुत्रस्य तनयेन-पुत्रेण त्रिभुवनप्रभुप्रणतचरणेन-लोके ये नायकास्तैनमस्कृतक्रमकमलेन ॥ २५ ॥ तथा एकादशाङ्गपाठः-आचाराङ्गपाठ: आचाराङ्गायेकादशाङ्गानां पाठः- ॥१७॥
॥
161
For Private and Personal Use Only