SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 श्रीमद्रगुप्ताचार्यः श्रीवजस्वामी च॥ % पत गणधरसा- व्याख्या-मनसा चित्तेन वचनेनबाचा कायेन वपुषा च गुप्तं निभृतंत्रातं त्रिगुप्तिगुप्तमित्यर्थः, तं वन्दे अभिवादयामि देशतकम् । भद्रगुप्तगणनाथं-भद्रगुप्ताभिधानगणधरम् । यस्य मण्डली यन्मण्डली तस्यां यन्मण्डल्यां, किल सप्त मण्डल्यो भवन्ति सूत्रादिकाः परमत्र प्रस्तावान्मण्डली भोजनमण्डली गृह्यते, यदि जेमति-भुक्ते यतिः-साधुस्ततः तदानीं म्रियते-विपद्यते तैरेव भद्रगुप्ताचार्यैः सम-सा मिति सौभाग्यसुन्दरोक्तिः । एतच्चरितं वैरस्वामिचरितप्रतिबद्धमवसेयम् । | अस्यैकविंशति २१ वर्षाणि गृहस्थपर्यायः, पञ्चचत्वारिंशद्वर्षाणि ४५ दीक्षापर्यायः, एकोनचत्वारिंशद्वर्षाणि ३९ युगहै। प्रधानपदं, पश्चोत्तरशतं १०५ पश्च मासाः ५ पश्च दिनानि ५ सर्वायुः प्रमाणमिति गाथार्थः ॥ २३ ।। इदानीं किश्चिच्चरितमुत्कीर्तनपूर्व श्रीवज्रस्वामिगणधरं नमस्यन् गाथाचतुर्दशकं प्राहछम्मासिएण सुकयाणुभावओ जायजाइसरणेणं। परिणामओऽणवजा, पवजा जेण पडिवन्ना ॥२४॥ | तुंबवणसन्निवेसे, जाएणं नंदणेण नंदाए । धणगिरिणो तणएणं, तिहुअणपहुपणयचरणेणं ॥२५॥ इक्कारसंगपाढो, कओ दढं जेण साहुणीहिंतो। तस्सज्झायज्झयणुज्जएण वयसा छवरिसेणं ॥ २६ ॥ सिरिअज्जसीहगिरिणा, गुरुणा विहिओ गुणाणुरागेणं। लहुओ वि जो गुरुकओ, नाणदाणाओऽसेससाहणं ॥ २७ ॥ ACHEॐ AREKACHAR ॥१६॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy