SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie गणधरसा ईशतकम्। ॥१०॥ नवनवइकणयकोडी, चइऊणं तह य अट्ठ रमणीओ । गहिऊण संजमं जंबु-सामिणा साहि कजं ॥३॥ है श्रीशय्यंभ॥ इति संक्षेपतश्चरितम् ॥ वाचार्यः॥ अथ क्रमायातं श्रीशय्यम्भवाचार्य नमस्यन्नाहकट्टमहो! परमेयं, तत्तं न मुणिजइत्तिसोऊणं । सिजंभवं भवाओ, विरत्तचित्तं नमसामि ॥१२॥ व्याख्या-'अहो' इति परेषां सम्बोधनम् , कष्टं दुःखं-पर-प्रकृष्टम् एतत् , यत्किम् ? इत्याह-तत्त्वं परमार्थो 'न मुणिजइ' तिन ज्ञायते, इति वचनं श्रुत्वा आकर्ण्य भवाद् विरक्तचित्तं वैराग्यपरवशमानसं श्रीशय्यम्भवाचार्य नमस्यामि= नमस्करोमीति गाथार्थः ॥ १२॥ एतच्चरितमेवम् एकदा हि श्रीप्रभवस्वामिना पश्चिमरात्रौ स्वाध्यायश्रमसुप्ते साधुवर्गे योगनिद्रास्थेन चिन्तितम्-मदनु को भविता गणधरः, इति विचिन्त्य स्वगणे सङ्घ चोपयोगे दत्ते तादृशमपश्यन् परदर्शने दत्तोपयोगो राजगृहे वत्सकुलोद्भवं यजन्तं द्विजं शय्यम्भवं प्रवचनधुराधवलधौरेयं दृष्ट्वा तत्रायातो भगवान् , आदिष्टौ सुनी-यातं युवां यज्ञपाटके, अदित्सावादिभिर्द्विजादिभिः प्रस्थाप्यमानाभ्यां युवाभ्यां वाच्यमीदृशम्-"अहो ! कष्टमहो ! कष्टं तवं विज्ञायते नहि"। पुनरेवम् । इत्यादिष्टौ प्रविष्टौ मुनी || भिक्षाग्रहणकाले यज्ञपाटके । तत्र श्रमणद्वेषिभिर्भिक्षामदित्सुभिर्भट्टच :-'अरे ! श्वेतपटौ ! कुत्रात्र प्रविष्टौ, निर्गच्छतं न कोऽपि दास्यति युवयोर्भिक्षाम् ' इति विसृष्टौ स्वगुरूपदिष्टमचतुः-" अहो ! कष्टं तत्त्वं-न ज्ञायते " । इति तद्वचो द्वारस्थेन शय्य CALCASTARAASARONGS ॥१०॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy