SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गणधरसा र्द्धशतकम् । ॥ ८ ॥ www.kobatirth.org 44 संघाइयाण कजे, चुनिजा चक्कवट्टिमवि जीए । तीए लद्धीए जुओ, 'लद्धिपुलाओ ' मुणेयवो ॥ १ ॥ " ( आसेवनापुलाको यथा - ) “ आसेवणापुलाओ, पंचविहो नाणदंसणचरिते । लिंगम्मि अहासुहुमे, य होइ आसेवणानिरओ || २ || " इति । एतलब्धिश्च । अथाहारकम् - आहियते - चतुर्दशपूर्वविदा तीर्थकर स्फीतिदर्शनादिक - तथाविधप्रयोजनोत्पत्तौ सत्यां विशिलब्धिवशान्निर्वर्त्यते इत्याहारकं, यदुक्तम् " तित्थयर रिद्धिसंदंसणत्थमत्थावगमणहेउं वा । संसयवुच्छेअत्थं, गमणं जिणपायमूलम्मि ॥ १ ॥ " क्षपक श्रेण्युपशमश्रेणी प्रसिद्धे । ' कप्पे' ति जिनकल्पः । तथा 'संयमतिअ' त्ति संयमत्रिकं =परिहारविशुद्धिसूक्ष्मसंपराय - यथाख्यातलक्षणम्, एतत्स्वरूपं शास्त्रान्तरादवगन्तव्यम् । 'केवल' ति केवलम् = एकं मत्यादिज्ञानरहितत्वात्, शुद्धं वा केवलं तदावरणमलकलङ्कापगमात्, सकलं वा केवलं तत्प्रथमतयैव शेषतदावरणविगमतः संपूर्णोत्पत्तेः, असाधारणं चा केवलम् अनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि ज्ञानम् । तथा 'सिज्झण' त्ति सिद्धिः सकलकर्म्मक्षयेण परमपदावाप्तिः । ततश्चादिशब्दावरुद्धान्येतानि स्थानानि । येन कीदृशेन १ इत्याह- 'परमपुरपत्थिएणं' - ति परमपुरमत्र प्रस्तावात्सिद्धिपुरं तत्र प्रस्थितेन = प्रचलितेन । कीदृशानि मनःपरमावधिप्रमु खाणि १ समग्रभव्यजनजनितसौख्यानि - समग्रभव्यजनानां निःशेषासन्न सिद्धिकभविकलोकानां जनितम् = उत्पादितं सौख्यं - शर्मभावो यैस्तानि तथा । कीदृशं जम्बूनामानम् १ इत्याह- शिष्यं विनेयं कस्य १ सुधर्मगणधारिणः = श्री सुधर्माभिधान For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीजम्बूस्वामिच रितं लब्धि विच्छेद विचारः ॥ ॥ ८ ॥
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy