SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ श्रीनवाङ्गीवृत्तिकाराभयदेवसूरिशिष्यमहाकविश्रीमज्जिनवल्लभसूरिशिष्यश्रीमजिनदत्तसूरिविरचितम् । गणधरसार्द्धशतकम् । %A4 % AAAAAAE श्रीपद्ममन्दिरगणिकृतलघुवृत्तिसमलङ्कतम् । ।नमः प्रवचनप्रणेतृभ्यः । श्रीजिनदत्तमूरि रिभव्य-नव्य-नव्यतर-श्रद्धालुतावितानतानवोच्छेददक्षनिर्विपक्षविवेकविमलजलासेकप्रख्यं गणधरसार्द्धशताभिख्यं प्रकरणं चिकीर्षुरादित एवं समस्तप्रत्यूहव्यूहापोहाय शिष्टसमयपरिपालनाय चाभिमतगुरुदेवतानमस्कार४ा रूपमत्यर्थप्रदातृत्वाव्यभिचारभावमङ्गलमभिधेयादि च श्रोतजनप्रवृत्तिहेतवे प्रतिपादयन्त्रिमा गाथामाह गुणमणिरोहणगिरिणो, रिसहजिणिदस्स पढममुणिवइणो । सिरिउसहसेणगणहारिणोऽणहे पणिवयामि पए ॥१॥ व्याख्या-श्रीरिषमसेनगणधारिणः पदानि प्रणिपतामीति सम्बन्धः। तत्र गणो-गच्छस्तं धारयति दुर्वहपञ्चमहाव्रताखी %ACCASE For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy