SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गणधर सार्द्ध शतकम् । ॥ ५९ ॥ www.kobatirth.org स्तैन्यकृत्वा-ब्रह्मचारित्व-सकिञ्चनत्वा-नुद्यतविहारित्व - तपःक्रियाबाह्यत्व - गुर्वाज्ञाविमुखत्वै का कित्वादिविलक्षणगुणाः अन्ये= अपरे यतिवेषधरा - अपि = सत्साधुनेपथ्यमुद्रामुद्रिता अपि आस्तां तद्विकलाः परं न भवन्ति पूज्याः = आराध्याः । ननु मा भूवन्नाराध्यास्ते, किन्त्वालापसंवासविश्रम्भादिविषयास्तादृशा अपि भविष्यन्ती ? त्याह- भो भो मुग्धाः ! अज्ञात सिद्धान्ततवाः ? शृणुत यत्तदर्शनमपि चक्षुषा निरीक्षणमात्रमपि अनुक्षणं प्रतिमुहूर्त्तं मिथ्यात्वं कुदृष्टित्वं जनयति-विधत्ते जीवानां= भव्यप्राणिनाम्, यत उक्तम् 44 उस्सु भागा जे, ते दुक्करकारगा वि सच्छंदा । ताणं न दंसणं पि हु, कप्पड़ कप्पे जओ भणिअं ॥ १ ॥ जे जिणवयणुत्तिन्नं, वयणं भासंति जे य मन्नंति । [ अहवा ] सम्मद्दिकीणं तदंसणं पि, संसारबुड्ढकरं ||२|| इति गाथार्थः ॥१२०॥ तथा धम्मत्थीणं जेणं, विवेयरयणं विसेसओ ठविअं । चित्तउडे चित्तउडे, ठियाण जं जणइ निव्वाणं १२१ ॥ व्याख्या–धर्म्मार्थिनां=साधारणप्रमुख श्राद्धानां येन विवेकरत्नं हेयोपादेयपरिज्ञानमाणिक्यं चित्तपुटे - हृदयपत्रपात्रे स्थापितं=निहितं चित्रकूटे स्थितानां श्रावकाणां यजनयति निर्वाणं = सुखं मुक्तिं चेति गाथार्थः ॥ १२१ ॥ अन्यच्च येन भगवता किं चक्रे १ तत्राह असहाएणावि विहीय, साहिओ जो न सेससूरीणं । लोयणपहे वि वच्चइ, बुच्चइ पुण जिणमयन्नुहिं ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनवल्लभ सूरीणां सप्रपंच स्तुतिगर्भ चरित्रादि ॥ ॥ ५९ ॥
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy