SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MARACCORRRRRRC पारम्पर्येण ? नेत्याह-सुगुरुजनस्य पारवश्येन पारम्पर्येण चेति गाथार्थः ॥ ११५ ॥ ___ अथ तानेव सुविहितसाधून असाधारणगुणैः स्तुवन्नाहसंदेहकारितिमिरेण तरलिअंजेसि दंसणं नेय। निव्वुइपहं पलोयइ, गुरुविज्जुवएसओ सहओ॥११६॥ ___व्याख्या-येषां सुविहितसाधूनां दर्शनं सम्यक्त्वं नैव-तरलितं नैव व्यामूढं, केन ? सन्देहकारि संशयाधायि यत्ति| मिरम्=अन्धकारं तेन चाज्ञानमुपलक्ष्यते तत्रूपत्वात्तस्य, ततः अज्ञानेन=सन्देहकारितिमिरेण। किं तर्हि ? प्रलोकते-पश्यति, किम् ? निवृतिपथं मोक्षमार्गम् । कस्मादेव ? मित्याह-गुरुरेव वैद्यो-भिषक तस्योपदेशः हितकृत्यप्रेरणं तदेवौषधं-तिक्तादिद्रव्यमेलापको गुरुवैद्योपदेशौषधं तस्मात्तथेति, अयमभिप्राय:-यथा दर्शनं " दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि" इति (हैमानेकार्थ० ९८१) वचनात्लोचनं तिमिरेण दृष्टिरोगेण सन्देहकारिणा 'किमयं विष्णुमित्रचैत्रो वे ?' ति संशयोत्पादकेन. गुरुज्येष्ठ परिणतवया इत्यर्थः, तादृशो यो वैद्यः चिकित्सको गुरुवैद्यस्तेनोपदेशः उपदिष्टं यदौषधं=" मुस्ता शिरीषवीज, कपित्थवीजं करञ्जबीजं च । त्रिकटुकसुनागकेसर-मथ वंशत्वक् समै गैः ॥१॥ छायाशुष्का कार्या, गुटिका चनकप्रमाणिका नित्यम् । मधुना घृष्टाञ्जनतस्तिमिरं दूरेण नाशयति ॥ २॥" इत्यादि, तस्मात् न तरलीक्रियते न संदेग्धि किन्तु निर्वृतिहेतुं सुखावहं पथं-मार्ग प्रलोकयतीत्येवमिति प्रतीयमानोऽर्थ इति गाथार्थः ।। ११६ ।। तथा 6 4444444 445 44 44 For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy