________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसन्नसिद्धिआ भवसत्थिआ सिवपहम्मि संठविआ।निवुइमुर्विति जहते,पडंति नोभीमभवरन्ने॥१०॥ मुद्धाऽणाययणगया, चुक्का मग्गाउ जायसंदेहा। बहुजणपुट्ठिविलग्गा, दुहिणो हुआ समाहूआ ॥१०५॥ ___व्याख्या-येन पार्श्वस्थादिस्तेनसेनापि-पार्श्वस्थादयश्च ते स्तेनाच-चौराश्च तेषां सेनाऽपि सैन्यमपि, न केवलं स्ते-17 नानां त्रयं चतुष्टयं पञ्चकं वेत्यपिशब्दार्थः, 'हकिया सम्म' ति सावष्टम्भं जल्पिता यथा-'भो भो पापाः! किमेवमैहलोकिकमक्तपानकवस्त्रपात्रमात्रादिलिप्सया मुग्धजनानेतान् विप्रतार्य कदध्वे पातयध्वे ? तस्मान्मुञ्चतामृन् , नो चेत् पश्यत यत्करिष्यामि' इति । किं कृत्वा ? तबाह इति–पूर्वोक्तं मुणित्वा स्वचेतसि पर्यालोच्य । ततोऽपि किं कृत्वा ? तत्रा-17 प्याह-वीरवृत्ति प्रतिपद्य, वीरा: प्रचण्डपराक्रमाः साहसकरसिकास्तेषां वृत्तिः व्यापारश्चेष्टेत्यर्थः, तामङ्गीकृत्य । 'वीरो हि कांश्चनाशरणान् शिष्टजनान् कैश्चिनिष्कपैः स्तेनशत्रुभिः पराभूतानभिवीक्ष्य करुणाईचेतास्तैः सह युद्धायोपक्रममाणस्तावनिविडं सन्नाहं विधत्ते, परप्रेरितशरधोरिणीविक्षेपणक्षमं फलकं च हस्ते धारयति, यमजिह्वाकरालं करवालं च दक्षिणकरे करोति, 12 समौर्वीकाण्डं चण्डगाण्डीवं च कलयति, दिक्चक्रप्रतिफलितशब्दां हक्कां ददाति, शस्त्रैः प्रहरति परान् विक्षिपति इत्यादिचेष्टां करोति । तदनेन वीरवृत्तिं प्रतिपद्य कथं सन्नद्धं ? किं फलकीकृतं ? किं मण्डलाग्रीकृतं ? किं च कोदण्डीकृतम् ? इति तस्य वीरवृत्तिमेवाह-सुगुरुसन्नाहं कृत्वा, सुगुरुरेव शोभनधर्माचार्य एव सन्नाहा कङ्कटं तं विधाय, क्षमैव-क्रोधजय एव फलकं, तं धृत्वा, कीदृशम् ? अक्षत परिपूर्णम् । तथा कृता=विहिता दुरुक्तान्येवरे वकचेष्टित ! कपटचेष्टिता सुविहितनामधारक! पश्चे
SACRORECACAUSERSA
For Private and Personal Use Only