SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie गणधरसाईशतकम् ।। जिनवल्लमसूरीणां सप्रपंच स्तुतिगर्भचरित्रादि। ॥४८॥ CSCRACTOCOCC स्तोकास्तत्प्रत्ययकारिणस्तदुक्तमार्गे गोपालाद्युपदिष्टे वर्त्मनि लगन्ति, घनाः पुनर्न विश्वसन्ति 'विप्रतारका एते निश्चितमेतन्मार्गे लग्नानामस्माकं सर्वस्वस्यापहारो भविष्यतीति विकल्पादिति ॥९३॥ तथा 'अन्ने अन्नत्थीर्हि' इत्यादि, अन्ये केचित् शिवं मोक्षमर्थयन्ते मृगयन्त इत्येवंशीला: शिवार्थिनः, सार्थाः=" सार्थों वृन्दे वणिग्गणे " इति हैमानेकार्थ० २३४) वचनात् वृन्दानि भव्यानामिति गम्यते, चालिता अपि प्रेरिता अपि, अत्रापि="अपि संभावना-शङ्का-गर्हणासु समुच्चये । प्रश्ने युक्तपदार्थेषु, कामचारक्रियासु च ॥” इति ( हैमानेकार्थक अव्ययाधिकारे १८०१) वचनाद् गर्हणायां-धिक्कारार्हास्ते पापा ये मार्गमजानाना अपि भव्यसार्थान् शिवपुरं प्रति प्रेरयन्ति यदुत-आगच्छत यूयमस्मत्पृष्ठे लगध्वं, न कर्त्तव्यो दानं ददद्भिर्जलधरैरिख युष्माभिस्तुच्छचित्तजनकुविकल्पनाकल्पितः पात्रापात्रविभागः, पारमेश्वरदर्शनधारिषु स्वेच्छाचारिष्वपि तन्निन्द्यतावहा न निवेशनीया मनस्यवन्यता तीर्थकत्पूजनबलिविधानप्रतिष्ठापनादिष्वपि रात्रिन्दिवविभागेन कीदृशी विध्यविधिपरता ?, परमेश्वरस्य परमेश्वरदर्शनग्राहिणां च सर्वथा नमस्कार एव केवलं श्रेयान् , ततः किं बहूक्तेन-अस्मत्पृष्ठलनानां युष्माकं न खलु रे निर्वृतिनितम्बिनीवक्षःस्थलाभोगे विलुलन्मुक्ताकलापसंपर्केण सांसारिकसकलक्लेशसन्तापनिर्वापण"मिति, परं पतिता: परिभ्रष्टाः, क ? भवारण्ये संसाराटव्याम् । अथ कथश्चित्तेऽपि शिवपथप्रकटनप्रवीणा भविष्यन्ति ? इत्याह-सम्यग अवितथं शिवपथं मोक्षमार्गम् , अप्रेक्षमाणैरपि अजानानैरपि तैः। ननु यदि स्वयं शिवपुरपथं न विदन्ति तर्हि किमिति तैस्ते भव्यसार्थाः शिवपुरपथं प्रति प्रवर्तिताः १ तत्राह-' अन्नार्थिभिः अन्नधान्यम् , उपलक्षणत्वाद्वस्त्रपात्रपुस्तककम्बलादि अर्थयन्त इत्येवंशीला अनार्थिनस्तैरनार्थिभिः । दुरात्मानस्त औदरिका एवं चिन्तयन्ति-यद्येते मुग्धा विप्रतार्या ॥४८॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy