SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणधर R श्री साई शतकम् । | जिनेश्वर| सूरि शिष्यनामावलि। ॥३६॥ CACARE एव युवती तस्याः संयोग संघर्ष, वर्तमाने भवे जन्मनि वा युवतीसंयोग-नारीपरिभोगम् , अङ्गीकृतं निरुपचरितचारित्रश्री| समुपगूढत्वाद्भगवत इति । तथा यैर्बहुशिष्यैः-प्रभूतविनेयैः शिवपुरपथप्रस्थितानां निर्वाणनगरमार्ग प्रति प्रचलितानां भव्यानां मोक्षार्थिप्राणिनां सरला अकुटिला सरणिः पद्धतिर्मार्ग इत्यर्थः, कथिता-उक्ता, पुंस्त्वमत्र प्राकृतत्वात् , ते भव्या येन मार्गेण यान्ति गच्छन्ति तक शिवपुरं पूर्वनिर्दिष्टम् ।। ७५॥ तथा गुणकणमपि गुणलेशमपि परिकथयितुंवर्णयितुं न शक्नोति सत्कविरपि-महाविचक्षणोऽपि येषामाराध्यपदाम्भोजानां स्फुटं प्रकटमेतत् , तेषां जिनेश्वरसूरीणां चरणशरणं प्रपद्ये, इति गाथात्रयोदशकार्थः ॥ ६४७६ ।। __इह श्रीजिनेश्वरसूरीणां शिष्यादिपरिवारनाममात्र किञ्चिल्लिख्यते-' दृष्टान्तो व्यासार्थिना वृत्तेरवसेयः'। श्रीजिनेश्वरसूरिभिर्विहारं कुर्वद्भिर्जिनचन्द्रा-भयदेव-धनेश्वर-हरिभद्र-प्रसन्नचन्द्र-धर्मदेव-सहदेव-सुमति-प्रभृतयो | | बहवः शिष्याश्चक्रिरे । पश्चाजिनचन्द्राभयदेवी गुणपात्रं विज्ञाय सूरिपदे निवेशितौ, क्रमेण युगप्रवरौ जातौ । अन्यौ द्वौ सूरी धनेश्वरो जिनभद्रनामा, तृतीयो हरिभद्राचार्यः। तथा धर्मदेव-सुमति-विमल-नामानत्रय उपाध्यायाः कृताः। श्रीधर्म| देवोपाध्यायसहदेवगणी द्वावपि भ्रातरौ, श्रीधर्मदेवोपाध्यायेन हरिसिंह-सर्वदेवगणिभ्रातरौ सोमचन्द्रपण्डितः शिष्या विहिताः । सहदेवगणिना अशोकचन्द्रः शिष्यः कृतः, स चातीववल्लभ आसीत् , स च श्रीजिनचन्द्रमरिणा विशेषेण पाठयित्वा मूरिपदं निवेशितः तेन च स्वपदे हरिसिंहाचार्यों विहितः। अन्यौ द्वौ सूरी प्रसन्नचन्द्र-देवभद्राभिधेयौ । देवभद्रः सुमत्युपाध्यायशिष्यः । प्रसन्नचन्द्राचार्यप्रभृतयश्चत्वारोऽभयदेवमरिणा पाठितास्तर्कादिशास्त्राणि, अत एवोक्तं श्रीचित्रकूट For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy