SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie गणधरसार्द्धशतकम्। RONACSCRACCRECCA स्वत्याः गीर्देवतायाः अङ्क:-चिहं व्याकरणसाहित्यतर्कादिशास्त्रपरिज्ञानं येषु ते सरस्वत्यकाः, ते चासाधारणविशेषणसाम ान्नानाशास्त्रकारः श्रीमदभयदेवमूरिप्रख्याः सूरयस्तैर्विभूषिते । अथवा स्वराः षड्जादयः स्मृतयो-मुनिप्रणीताः, तद्यो- जिनेश्वरगात्तद्विद उच्यन्ते, अङ्कानधीयन्ते 'अणि' अङ्काः, ततः स्वराश्च स्मृतयश्चाङ्काश्च स्वरस्मृत्यङ्काः, तैरुपशोभिते भिन्न प्रदेशव- सूरिशिष्यलिंगान्धर्विकस्मृत्युच्चारकाङ्कावलीपाठकाधिष्ठिते इत्यर्थः । यदि वा-स्वर-शब्दस्तेन च यश उपलक्ष्यते तत्प्रधानाः सत्या गुणगर्मितपतिव्रताः स्त्रियस्तासाम् अङ्क: " अको, भूपारूपकलक्ष्मसु चित्राजौ, नाटकाचंशे, स्थाने क्रोडेऽन्तिकागसोः" इति हैमा स्तवना ॥ नेकार्थवचनात् (२-१७ ) अन्तिकं, तेनोपशोभिते, इति पत्तनपक्षे । नाटकपक्षे किल चतस्रो वृत्तयः, (कै )कौशिकीसात्वत्या-रभटी-भारतीलक्षणाः, यथा" तव्यापारात्मिका वृत्ति,-श्चतुर्दा तत्र (कै )कौशिकी । गीतनृत्यविलासाथै,- दुशृङ्गारचेष्टितैः ॥ १॥ सात्वती- विशोका सात्वती सत्वशौर्यत्यागदयाजवैः । आरभटी पुनः- मायेन्द्रजालसंग्रामक्रोधोद्धान्तादिचेष्टितैः । ॥२॥ शृङ्गारे कैशिकी वीरे, सात्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से, वृत्तिः सर्वत्र भारती इत्यादिस्वरूपं नाटकलक्षणादवसेयम् । अत्र सरस्वतीशब्देन भारती बृतिरुपलक्ष्यते, तस्या अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ततश्च सरस्वती च अश्च ताभ्यामुपशोभिते इत्यर्थः ६ । तथा 'सुहए 'त्ति शोभनाः काम्बोजवाल्हीकपारसीकादयः शुक्तिरन्ध्रदेवमणिरोचमानादिप्रशस्तसमस्तलक्षणोपेता उच्चैः-12 1 ॥३३॥ COCCASSOCTer For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy