SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36-24 श्रीनेमिचंदोद्योतनवर्धमानसूरीणां चरित्रम् ॥ गणधरसा यदि वा-गतौ रागरोषौ यस्य स गतरागरोषः, स चासो देवश्च देवरूपत्वात् “साहू य दव्वदेवो" इति वचनाद् द्रव्यईशतकम् । है। देवः, एवंविधो देवाचार्यः, चा=समुच्चये स चोद्योतनसूरिशब्दादग्रे द्रष्टव्यः, तथा नेमिचन्द्रगुरुः, तथा उद्योतनसूरिश्च । की- भदृशः ? गुरुः=महान् गुणौघो-ज्ञानदर्शनक्षान्त्यादिगुणसमुदायो यत्र तादृशे गुरुपारतन्त्र्ये आचार्यसंप्रदाये गतः स्थितः ॥२९॥ गुर्वाम्नाये गतः, रतः आसक्त इति वा पाठ इति गाथार्थः ।। ६२॥ तथासिरिवद्धमाणसूरी, पवइमाणाइरित्तगुणनिलओ।चिइ(य)वासमंसगयमवगीमत्तु वसहीइ जो वसिओ॥ ___व्याख्या-श्रीवर्द्धमानसूरिः, कीदृक्षः प्रवर्द्धमानातिरिक्तगुणनिलयः-प्रकर्षेणैधमानसंविनत्व-शास्त्रनिष्णत्व-परहृदया. वर्जकत्व-जितेन्द्रियत्व-निष्कषायत्व-निरतिचारचारित्रक्रियाकारित्व-प्रभृत्यतिशयितगुणावासः चैत्यवासं जिनभवननिवासम् असङ्गत नियुक्तिकम् अवगम्य-अवेत्य वक्ष्यमाणयुक्तेः वसतौ-परगृहे य उषितः स्थित इत्यर्थः ॥ ६३ ॥ अथ समस्तसुविहितहितगुणावासवसतिवासोद्धारधुरामारधारणधवलधौरेयान् श्रीजिनेश्वररिपुङ्गवांश्चरणाराधनपूर्वकं शरकणीकुर्वन्नवदातगुणोत्कीर्तनपूर्वकं गाथात्रयोदशकमाह तेसिं पयपउमसेवा,-रसिओ भमरो व सबभमरहिओ। ससमय-परसमयपयत्थसस्थवित्थारणसमत्थो ॥ ६४॥ है ॥२९॥ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy