SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० // 29 // मात्रस्याव्यवहार्यप्रपंचोपशमाह्वयार्थेतुरीयेजाग्रतः स्वप्नाभेदेनमिथ्यात्वेतस्यसौषुप्ते || ||मा० बीजेऽज्ञानेऽभेदेनाविद्यामात्रत्वेज्ञातेतेनैवाविद्यादाहेसमावेश अविद्यादाहेसत्येवाधिष्ठानसाक्षात्कारात् // येतुअधिष्ठानसाक्षात्कारोत्तरमविद्यानाशमिच्छन्ति तेषां सत्यावरणेसाक्षात्कारासंभवः // आवरणसाक्षात्कारयोःसमकालिकत्वासम्भवाद // यत्साक्षादपरोक्षादितिश्रुतेर्नित्यापरोक्षआत्मानस्वसाक्षात्कारेवृत्तिमभिलपतिकिंतुस्खा ध्यस्तनिरासमात्रंमोक्षाय // रज्जुरिवसादिभिर्विकल्प्यमानास्थानत्रयआत्मैकएवांतःप्रज्ञादित्वेनविकल्प्यतेयदातदांतःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणव्यापारसमकालमेवात्मन्यनर्थप्रपंचनिवृत्तिलक्षणं परिसमाप्तमिति तुरीयाधिगमेप्रमाणांतरंसाधनांतरं वानमृग्यम्॥रज्जुसर्पविवेकसमकालइवरज्ज्वांसर्पनिवृत्तिफलेसतिरज्ज्वधिगमस्यत्या I // 29 // दिना।तस्मात्प्रतिषेघविज्ञानप्रमाणव्यापारसमकालैवात्मन्यध्यारोपितांतःप्रज्ञत्वाद्यनर्थनिवृत्तिरितिसिद्धमित्यन्तेनभाष्यणनांतःप्रज्ञमितिश्रुतिव्याख्यानपरेणस्पष्टीकृतं॥ For Private and Personal Use Only
SR No.020328
Book TitleDwait Samrajya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy