SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11४३ | हसिष्यांते एके च गृहस्थाःप्रवृत्याविमुखाः भविष्यन्ति धर्माधर्मपरास्तु विरला एवेति व्या प्लवङ्गमदर्शनफलं जानीहि ॥ २ ॥ क्षीरद्रुमफलन्तु शृणु ये तु क्षीरद्रुतुल्या जिनशासनभक्ताः श्रावय कास्तेस्मिन्युगे बंधूल वृक्षैरिव कुलिंगधारिभिः प्रतिरुताः भविष्यन्ति तथा चैते कुलिंगतः सुविहितविहारक्षेत्रभूमिं गृहीष्यन्ति एतत् क्षीरदुमफलम् ॥ ३॥ काकस्य फलं यथा, राजन् ! केचन काकवत् चञ्चलस्वभावाः ग्राह्याग्राह्य वस्तुविचारशून्याः भविष्यन्ति धूर्तास्तु मृस्सह मिलिया विहरिष्यन्ति तथा च सुविहिततपोधनान् सुश्रावकान् साधून नितान्नं पीडयिष्यन्ति इति काकफलम् ॥ ४ ॥ सिंहफलं श्रुगु, अत्र भरतक्षेत्रे सिंहप्रायमाप जैनमतं धर्मवर्जितं कुलिंगिभिदुष्टविनश्यति विनाशं च यास्यति । शुद्धलिंगिनश्च समयप्रभावेण पराभविष्यन्ति इदं सिंहस्वप्नफलं ॥ ५॥ कमलफलं शृणु, यथा अतिसुगं धियुक्तैः पौरपि तरोर्जलं गन्धयुक्तं न भवति तथैव कुलीना धार्मिका अपि ||॥ ४३ ।। For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy