SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा 1४२॥ वं विलोक्य सर्व ए। विस्मिताऽभवन् । अथ च तं प्रणम्य क्षणेनैव तत्तप प्रभावेण तेन | प्रहितास्तत्र समागताः । पद्मोत्तरनृपश्च स्वनगरे विलम्बमानं लक्षयोजनान्तरस्थितं पदं विलोक्य नागरिकमुखतो नमुचेदारात्म्यं श्रुत्वा झटिति नमुचिना सह स्वयं सुस्थितसभीपमागत्य नमुचेरपराधं क्षमापयामास नमुचिस्तु तत्पादयोरपतत् स साधु-!स्तमुत्थाय कृपया तमापि दीक्षां दत्वा जिनधर्मानुसारिणं चकार । तत्पादस्तु तत्क्षणादेवान्तर्दधे । तदिनत एव दीपमालिकापर्वणो महियसी महिमा जाता । विष्णुकुमारस्तु तत्रैव मेरुचुलायां तपस्यतिष्ठत् । अतः सवेरेव महत्वमिच्छद्भिः श्रावकैः इदमवश्यानुष्ठेयं दीपमालिकापर्व ।__अथ दीपमालायाः सर्वपर्वोत्तमत्वमाह | एकदा हस्तिपालाभिधः कश्चिन्नरपति|| महावीरस्य परमभक्तोह्यासीत् स च प्रतिदिनं लेखकशालायां स्थितं चित्रनिर्मितं महावीरं ॥४२॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy