SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटा० व्या० मनायत्वं प्राप्तोरिम असमञ्ज पनि पुनव्रतं गृहीत्वा मुक्तातो मे का गतिर्भविष्यति । अत इदानीमपि प्रव्रज्यां गृहीत्वा तपसात्मानं शोधनमेव श्रेयान् इति मनसि निश्चित्य | प्रातःकाले श्रीमती स्वपत्नी पुत्रं च संभाष्य तयोरनुमतिं गृहीत्वा साधुलां समादाय निर्भयस्मन् गृहानिर्ययो । अथ कियता कालेन पृथिव्यां पर्यटन् राजगृहनाम्नि नगरस्यां तराले चौर्यवृत्ती कुर्वाणान् तानेव पञ्चशतमितान् स्वसामन्तान् ददर्श तैश्चाप्युपलक्षितो | भक्त्या वन्दितश्च साधुवेषधारी आर्द्रकुमारः प्रोवाच "भो भोः ! युस्माभि पापहेतुकी एषा | पामरजीविका किमाहता” तैरुक्तं " हे प्रभो ! अस्मान वश्चयित्वा यदा त्वं पलायितस्तदा लजया नृपसमीपमगत्वैव तवान्वेषेणे लग्नाः सन्तौ पृथिव्यां भ्रमन्तःस्वोदरपूर्तिविनायितीं कामपि जीविकामळमभाना अनया चौर्यवृत्यैव जीवामः। मुनिस्तछुत्वोवाच भवद्भिर्न | साधु कृतं यत् केनापि पुण्ययोगेन दुर्लभमिमं मानुपदेहं प्राप्य जीवहननप्रधानेयं नीच. ३०॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy