SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा ॥२२॥ | तदादीनि तत्प्रभृतीनि यानि कृत्यानि कार्याणि तेषु तत्परेरित्यर्थः । एतावता च पणि | सुश्रावकैः सामायिकंकार्यम् । तस्य स्वरूपं यथा । “समतासर्वभूतेषु संयमः शुभ| भावना । आर्द्ररौद्रपरित्यागस्तद्धिसामायिकं व्रतम् । "-"दिवसेदिवसे लरकं देह सुव| णस्स खंडियं रागो । रांगो पुणसामाइय करैइ न पहुप्य एत्तस्स" २ आदिपदात्पौषधं कार्य । पौषधफलं यथोक्तं “पोसहियसुहे भावे असुहाय खोइ न त्थिसन्देहो । विंदइनेरतिारयगइ | पोसह विहि अप्प मत्तेणं” ॥ १॥ तत्करणसामर्थ्याभावे । आस्मिन्पर्वणि सुश्रावकैरजिनानां द्रव्यपूजा भावपूजा बा कर्तव्या । पूजाफलमिदं । “सयंप मझ्झणे पुन्नं सहस्तञ्च विलेवणे । सहस्साहस्तियामाला अणन्तं गीयवाइये ॥१॥” मनोवाकायशुद्धया च पर्वणि | | पूजास्नानादिकं विधेयं यदुक्तं । “एहवणचणेहिं यउमच्छ वच्छ पडिहार गेहिं । केवलियं | पलियं कुस्सगोहिय जिणस्स भविइझसिद्धत्तं” ॥ १ ॥ द्रव्यपूजासामयाभावे भावप्न जैव ॥२२॥ - For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy