________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा
॥२२॥
| तदादीनि तत्प्रभृतीनि यानि कृत्यानि कार्याणि तेषु तत्परेरित्यर्थः । एतावता च पणि | सुश्रावकैः सामायिकंकार्यम् । तस्य स्वरूपं यथा । “समतासर्वभूतेषु संयमः शुभ| भावना । आर्द्ररौद्रपरित्यागस्तद्धिसामायिकं व्रतम् । "-"दिवसेदिवसे लरकं देह सुव| णस्स खंडियं रागो । रांगो पुणसामाइय करैइ न पहुप्य एत्तस्स" २ आदिपदात्पौषधं कार्य ।
पौषधफलं यथोक्तं “पोसहियसुहे भावे असुहाय खोइ न त्थिसन्देहो । विंदइनेरतिारयगइ | पोसह विहि अप्प मत्तेणं” ॥ १॥ तत्करणसामर्थ्याभावे । आस्मिन्पर्वणि सुश्रावकैरजिनानां द्रव्यपूजा भावपूजा बा कर्तव्या । पूजाफलमिदं । “सयंप मझ्झणे पुन्नं सहस्तञ्च विलेवणे । सहस्साहस्तियामाला अणन्तं गीयवाइये ॥१॥” मनोवाकायशुद्धया च पर्वणि | | पूजास्नानादिकं विधेयं यदुक्तं । “एहवणचणेहिं यउमच्छ वच्छ पडिहार गेहिं । केवलियं | पलियं कुस्सगोहिय जिणस्स भविइझसिद्धत्तं” ॥ १ ॥ द्रव्यपूजासामयाभावे भावप्न जैव
॥२२॥
-
For Private and Personal Use Only