SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कषायरधः कर्तव्यः श्रावकैः शुभाचारैः । सामायिकजिनपूजातपोविधानादि कृत्य | परैः ।।१॥” तत्राश्रवाः पञ्च । तेचामी । प्राणातिपात १ मृषावाद २ अदत्तादान ३ मैथुन ४ | परिग्रह स्तेषां रोधो निरोधः । अर्थात त्यागः कर्तव्यः। एतावता प्रथमं द्वीन्द्रियादयोयत्र | सजीवास्तेषां विरोधना श्रावकैर्वज्या । सर्वदानेष्वभयदानमेव श्रेष्ठम् यदुक्तं सूत्रकृदंगे | "दाणाणिसिमभयं पयाणमिति” अन्यत्राप्युक्तञ्च।दीयते म्रियमाणस्य कोटि जीवितमेव बा। | धनकोटिं न गृह्णीयात्सर्वो जीवितुमिच्छति ॥१॥ अपि च । यो दद्यात् काञ्चनं मेरुं कृत्स्नामापि वसुन्धरां । एकस्य जीवनं दद्यान्नास्ति तुल्पं तयोः फलम् ॥२॥ अतोभयदानप्राधान्यख्यापनार्थ कथानकमुच्यते । तथा हि । वसन्तपुरे अरिन्दमनो नामराजासीत् तस्य पञ्चपत्न्यस्तासु चैकादुर्भगाश्चतस्रश्च राज्ञोत्यन्तवल्लभा आसन् । एकदा चतुर्वधूसमेतो राजा प्रासाद For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy