SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातुर व्या० ॥१८॥ भूमिकादिषु उच्च रप्रश्रवण परिसर ३ अप्रमार्जितासु भूमिकासु उच्चारादि परिस्थापनम् . ४ प्रभातसमये ७.सु. पाचयिष्यामीत्यादिप्रकारचिन्तनम् ५ इति । अथ द्वादशे अतिथिसविगागरो पञ्चातीचारा यथा । साधुमागतं दृष्ट्वा दानबुद्धया | देयद्रव्यस्य चित्तोपरिस्थापनम् १ संचिंतन फलादिना देयवस्तुन आच्छादनम् २ स्वकी| यमपि मोदकादि द्रव्यं परकीयमिति कथनम् ३ यदि एतेन निःस्वेनापि दानं दत्तं । तत्किमहमतोपि हीन इति मात्सर्यात् दानं ४ आहारमानीय भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणम् यथा मदीयोऽभिग्रहोपि न भज्यते वस्त्वप्येतेन गृहीतमित्यभिप्रायणेति ५ इत्थं द्वादशव्रतानां पष्ठिरतीचाराः सर्वेपि मिलिताः १२४ इति एषां मध्ये ये केप्यतीचाराः लमा भवेयुस्तेषां मिथ्यादुष्कृतमस्त्विति संघादिसमक्षं वाच्यम् । ततः सर्वेष्टार्थसिद्धिः। इति चातुर्मासिकत्रय व्याख्यानम् ॥१॥ ॥१८॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy