SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु व्या० |१५॥ | दर्शनान्यशोभनानीति चिन्तनम् २ धर्मफले सन्देहः ३ मिथ्यादृष्टीनां महत्वं दृष्ट्वा । | तदुपरि तीव्ररागकरणम् ४ श्राद्धादीनां गुणश्लाघाकरणम् ५ नवप्रतिबुद्ध श्राद्धादेः । |स्थिरताया अकरणम् ६ साधर्मिकाणां वात्सल्यस्याकरणम् ७ सतिसामर्थे जिनशास| नस्य प्रभावनाया अकरणम् ८ इति दर्शनस्याष्टावतीचाराः। K अथ पञ्चानां समतीनामीर्यादीनां तिसृणाञ्च गुप्तीनां मनोगुप्तयादीनां यथाविधि | अपालने चारित्रस्याष्टावतीचाराः । तद्यथा । " अणसणमूणो परिया” इत्यादि | द्वादशतपोभेदानां सम्यगकरणे तपसो द्वादशातीचारास्तथा हि । मनोवीर्य १ वचनवीर्य २ कायवीर्याणां देववन्दनप्रतिक्रमण स्वाध्याय दानशीलादौ अस्फोरणे वीर्यस्य त्रयो तीचाराः सम्पत्कस्य च पश्चातीचारा स्तद्यथा । श्रीजिनेन्द्रोक्तपदार्थेषु सन्देहः शङ्का || T॥१५॥ R|| १ अन्यान्यदर्शनाभिलाषः कांक्षा २ धर्मफलं प्रति सन्देहो विचिकित्सा ३ अथवा || For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy