SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु ॥ १४॥ | समालोचनीयाः गुर्खादीनां समक्षं तेषां मिथ्या दुष्कृतं वाच्यं । तत्र साधूनां चरणसप्तति | | (७०) करणसप्तति (७०) मिलनात चत्वारिंशंदधिक शत (१४०) मतीचारा भवन्ति । ते च ग्रंथगौरवभयान लिखिताः । श्रावकाणान्तु चतुर्विंशत्यधिक शत (१२४ ) मती| चाराः सन्ति ते च संक्षेपतो दन्ते "पणसंलेहण (१) पन्नरसकम्म (१५, २०) नाणाइ | | अठ्यज्ञेयं । वारस तव ( १२, ५६) विरियति गं ३, ५४ पणसम्म ( ५, ६४ ) वयण पत्तेयं | (६०, १२४) ॥१॥" व्याख्या । संलेखनायाः पञ्चातीचारास्तथाहि । अत्र इतस्तप प्रभावादहं मनुष्यो राजादि भूयासमिति इह लोकाशंसा १ इतो अनुष्ठानात्परलोके देवो भूयास | मिति च इहलोकाशंसा २ कृतानशनोहं लोके पूज्योस्मि अतश्चिरं जीयासमिति जीविता | |शंसा ३ अपूज्यत्वाद् व्याधि पीडितत्वात् शीघं म्रियेचेदरमिति प्रार्थनं मरणाशंसा ४ रूपं शब्दश्चकामो सौगंध्यरसस्पर्शाभागास्ते मम प्रशस्ता भूयासुरिति कामभोगा| ॥१४॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy