SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० एकदा तदेतादृशी धर्माभिरुचिं श्रुत्वा प्रसन्नेनगज्ञा रत्नद्वयपरिक्षण व्यतिकरे तृती-|| यरत्नं जगन्मध्ये त्वमिति वचनात्प्रसन्नेन सुरत्राणेन स मुक्तः सम्मानितश्च तदा भीतैरा | रक्षकै निष्काः प्रत्यर्पिताः परंतु श्रेष्टिना ते निष्कास्तेभ्य एव दत्ताः प्रोक्तं च अहो एतद्धनं कियत् यतो अमूल्यं प्रतिक्रमणं मया कृतं भवत्साहाय्यादिति दृष्टांतः । अथ पौषधं व्याख्यायते धर्मस्य पोषं पुष्टिं यद्धत्तेतम्पौषधं तत्राहार १ शरीरसत्कार २ गृहव्यापार ३ आब्रह्मनिवृत्ति रूपं ४ बोध्यं तत्फलं चेदं “पोसपहि य सुहे वोसह भावे असुहा इषवेइनित्य संदेहो । च्छिदेइ निरय तिरय गइ विहि अप्य मत्तेण” पौषध व्रतस्थिरत्वे कामदेवदृष्टांतः यथा । कामदेव श्रावकः पौषधेस्थितः सन् निशायां तस्य दृढप्रेमपरीक्षकेन दैवेन दुष्टगज | १ नाग २ पिशाच ३ रूपैबहुधा क्षोभितो मनोवाकामनागपि न क्षुभित इति ॥ 1॥११॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy