SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० चातु० ॥१०॥ सभा गतवान् परं तदागमनं निरीक्ष्यापि तस्मिन् दिने सर्वएव सभ्याः प्रत्युत्थानादिकमविधाय प्राङ्मुखा बभूवुः न केनापि सत्कृतः । एवं स्वकीयापमानं विलोक्य खिन्नमनाः सद्य एव स्वगृहमागत्य आत्मनः कुमरणाशंकया स्वहस्तेनैव अनेके मरणप्रयोगाः कृताः परं देवेन सर्व एव वैयर्थ्य नीताः । ततोविमनाभूय स्थितं मन्त्रिणतया पोट्टलिकयैव प्रहितस्तत्प्रतिबोधाय देवः प्रादुर्भूय उवाच भोमन्त्रिन ! खेदं मा कुरु ईदृग्विधं संसारस्वरूपं विद्यते तत्वतस्तु न कोपि कस्य स्वजनोस्ति इत्यादि वाक्यैस्तं प्रतिबोध्य देवः स्वस्थानं ययौ । मन्त्री अपि सर्वविभवं परित्यज्य सद्यो दीक्षां गृहीतवान् । इति प्रत्याख्याने तेतलि-2 पुत्रदृष्टान्तः ॥८॥ इति सामायिकपदं व्याख्यातं । इत्याचं व्याख्यानं । अथावश्यकपदं व्याख्यायते तत्रोभयकाले तदवश्यं कर्तव्यं तदेवावश्यकं प्रतिक्रमण मित्यर्थः । तत्फलं तु “आवस्स एण एएण सावउ जइ विहरउ होई । दुरकान मन्तकि ॥१०॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy