SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चातु० ॥ ९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षार्थमागतः तदा तस्य श्रेष्ठिनः भार्या सर्वालङ्कारभूषिता अतिसुन्दराङ्गी तमागतं विलोक्य सद्यः समुत्थाय मोदकैः स्थालं प्रपूर्य तस्मै न्यवेदयत् । अथ च स साधुर्नासाग्रदृटिनागपि मनसिविकारमकुर्वाणः यथेच्छमाहारं गृण्हाति स्म । अनयोर्द्वयोरेव तादृशी वृत्तिर्वंशारूढेन तेन नटेन दृष्टा । तदासौ स्वयं नृत्यकार्यमग्नोपि तयोर्निविकारभाव दर्शनात सद्यः सम्प्राप्तवैराग्यो अनित्यादिभावनां भावयन् केवलज्ञानं प्राप । अन्ये नृपादयोपि तत्स्वरूपदर्शनात् प्रतिबुद्धाः इति परिज्ञाने इलापुत्रदृष्टान्तः ॥ ७ ॥ अथ परिहरणीय वस्तुत्यागे तेतलिपुत्रदृष्टान्तो यथा । तेतलिनाम्निकस्मिचिन्नगरे कनककेतुर्नाम राजासीत् स च राज्यलोभाज्जातमात्रानेव पुत्रान् विनाशयति । तस्य तेतलिपुत्रानामात्यस्तस्य पोट्टिला नाम भार्याऽऽस । सा च पूर्व मंत्रिणोतीव | वल्लभासीत् परन्तु कियता कालेन कथंचिदनिष्टा जाता. एकदा तस्या गृहे आहारार्थं काचित्सा For Private and Personal Use Only व्या० ॥९॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy