SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु व्या० ॥ ७॥ कोटिकगणेन तच्छरीरं सछिद्रं कृतं परं स मनागपि न चचाल । तृतीये दिने तत्रैव | देहं विमुच्य स्वर्ग प्रातः । इति समासे विलातीपुत्र दृष्टान्तः ॥ ४॥ | अथस्तोकाक्षेरेर्महाथ कथने लौकिकः पण्डितचतुष्टयदृष्टान्तो यथा । वसन्तपुरे जितशत्रु | राजा तस्यैकदा शास्त्रश्रवणेच्छासीत् तदा चतुर्भिः पण्डितैः श्लोक लक्षप्रमितमेकैकं ग्रंथ | निर्माय नृपाय निवेदितं । तदृष्ट्वा नृपेणोक्तं। इमे ग्रंथास्त्वति महान्तः नाल्यकालेन श्रोतुं | शक्यास्तस्मात् स्वल्पाक्षरैरेवैतेषां सारमात्रं वदतः । तच्छुत्वा तैश्चतुर्भिः पण्डित स्तच्छारभूतश्लोकमेकं निर्माय नृपाये प्रोक्तं । तथा हि । “ जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया । वृहस्पतिरविश्वासः पञ्चाल स्त्रीषु मार्दवं ॥ १ ॥-"-व्या० आत्रेय नामा विद्वान् वक्ति । प्रथम भुक्ते आहारे जीणे सति पुनर्भोजनं कार्यमिति वैद्यकग्रंथ | सिद्धान्तः । कपिल पंडितः प्राह । सर्वेषां प्राणिनां दया कार्या इति धर्मशास्त्र परमार्थः ।। For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy