SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० शुद्धाहारमानीय बहिः समायातस्तत्र तान् स्वर्णयवानपश्यन् तमेव साधु तच्चौरं मन्यमानो | जगाद । भो साधो ! इहस्था यवाः केन गृहीताः (इत्याकर्ण्य) साधुना चिन्तितं यदि | पक्षिणा भक्षिता इति वक्ष्ये तर्हि मद्वचनादेवायं एनं क्रौञ्चं हनिष्यति एवं विचिन्त्य मौनमेवाश्रित्य स्थितः । तदातिरुष्टेन स्वर्णकारेण साधोः कण्ठे पाशो धृतस्तेन तस्य चक्षुषी निःसृत्य बहिःपतिते । तयैव वेदनया स साधुः असकृत्केवलीभूत्वा मुक्तिं प्राप्तः । इत्थं प्राणान्तोपसर्गेपि मेतार्यमुनिना जीवदयैव मनसि धृता न किमप्यन्यचिन्तितम् । एवमन्यै | रप्याचरणीयम् । इति समयिके भेतार्य दृष्टान्तः ॥ २॥ ___ अथ सत्यवादे कालिकाचार्यदृष्टान्तो यथा । तुरमणीनगर्या कालिकाचार्याणां भागिनेयेन दत्तनाना पुरोहितेन बलात्स्वकीयं नृपं कारागारे निःक्षिप्य स्वयं राज्यभारं बिभ्रता एकदा मातृप्रेरणया आचार्यसमीपं गतेन तेनैव दत्तेनोन्मत्त ॥५॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy