________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च०ए०१ विज्ञाय तरयामेवाडरक्तो वमृव । तदा हा. कनकधीः तेन श्रेष्टिना नानाभोगान व्या०
भुजाना कालमत्यवाहयत् । तत कियत्काल त् सा शरारं विहाय तवगृहेजाता
सपल्याः पतिवियोगकरणफलेन सदर एवं पीडापीडिता बालविधवा जाता ॥९०
अतएव हेभद्रे सैव पूर्वभवे श्रेष्टिपत्नी का इदानी यातव पुत्री अस्ति कर्म फलतो महदुःखभागिनी जाता यतः कर्मण चित्रागतिरस्ति
इतिश्रुत्वा सा तन्माता पुनःप्रोचे गुरोः इदानामवेयं यतिविरहपीडिता वृक्षशाखाया पाश वंध्व मरणायोद्यताऽभूत तदैव मयविलौकिता । अतोहें काटति अस्या समीगत्वा । पाशं निकृत्य हस्तमवलम्ब्य भवतां समीपे एनां समानायागतास्मि, अतो भवद्भिरस्य दीक्षा प्रदेया। ततो गणधरः प्राह-भ। एषा तव पुत्री दीक्षायोग्या नास्ति नितरां चञ्चल. स्वभावा बाला वर्तते । इति श्रुत्वा सा पुनः प्राह । भगवन ! तर्हि अस्या योग्यं धर्मकृत्यं ॥९॥
For Private and Personal Use Only