SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चै० पू० ॥८९॥|| www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति प्रकृते गुरुर्गणधरः प्राह हे भद्रे अशुभकर्मणः फय्मशुभमेव भवति तथाहि । व्या० जम्बूदीपस्य पूर्वभागे विश्वविख्यातं मनोरमं कैलासपर्वताकारं तुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलविशाल गृहमण्डितं चन्द्रकान्तनाम नगर मासत्ि तत्र श्रियोधामा सकलगुणगणग्रामः जगत्प्रसिद्ध नामा समरसिंहाख्यो महीपतिः राज्यं कुरुते स्म । तस्य च शीलालंकार धारिणी वल्लभानाम्म्री पट्टराज्ञीबभूव । तत्रच कश्चिन्महाधनाढ्यः जिनभक्तिरतः परमश्रद्धालुरनेकगुणसागरो धनवाह नामा श्रेष्ठ अवसत् । तस्यकर्मयोगादेभार्ये बभूवतुः एका कनकश्रीः द्वितीयाच मित्रश्रीः | ताभ्यांसह स श्रेष्ठी सुखेन कालं गमयतिस्म तेयारेकेकं दिनं निश्चित्य श्रेष्ठी नियत दिने यथा क्रमं दयो समीपे क्रीडति अथकदा कनकश्रीनामज्येष्ठपत्नी | कामवशात् सपत्न्या दिनमर्यादाम्मुल्लंघ्य तत्रस्थितवतोः पत्युः समीपे समागतवती For Private and Personal Use Only ॥८९॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy