SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . K/ने मासि भंडभावमाश्रित्य अश्लीलादिवाक्यानिभाषमाणास्त्यक्तलज्जा असभ्याचरणमाचरन्तः K | भस्मकर्दमादिना देहमालिप्य भरटप्राया भूत्वा परिभ्रमन्ति स्म । अत एव होलिकाद्वितीय || दिने सर्वान् जनान भरटप्रायान् कारयितुमिदं धूलिकापर्व समुत्पन्न- तेन सा प्रसन्नाभूत्वा । IR स्वस्थानं गता। इत्थं वृथैवोत्पन्नं होलिकापर्व विज्ञाय सुधीभिर्भव्यात्मभिस्तन्नकर्तव्यं किन्त्वस्मिन् || पर्वणि भव्यात्माभिः श्रावकै जिनधर्म एवाराध्यः यतः सएवात्र जगतीष्टार्थसाधकः कल्याणकृच्चवर्तते इति होलिकाप्रवन्धः । संवद्वाणकृशानुसिद्धिवसुधा ( १८३५) संख्य नभस्ये सिते पक्षे पावनपञ्चमीसुदिवसे पायेधि संज्ञे पुरे ॥ श्रीमच्छ्री जिनलाभ सूरिंगण भृत्तुल्यप्रतापोद्धरे । cહા For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy