SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ० हो वहिना दग्यां निजपुत्रीं किं न स्मरसि यतः पुरा बहुषु दिनषु तस्मिन्न सूर्यमन्दिरे गच्छतो मम त्वदीयपुध्यां भार्याभ्रमोऽभूत् । अधुना च मम || भार्यायां तव निजपुत्रीभ्रमस्समुत्पन्नः अत एवं प्रतिभाति यदेतयोर्द्वयोरेव रूपं सदृशमास्ति । यतः परस्परमावयोर्धमः समुत्पन्नः । श्रेष्ठी चैतच्छुत्वा किञ्चिदिचार्य प्रेमविव्हलस्मन् उवाच । हे भव्य ! वयोक्तं सत्यं परं सा मम पुत्री अतीव वल्लभासीव अत इतः परमेषा तवैव भार्या मम पुत्री भवतु यत अनयैव शोकसंविग्नं स्वमानसं तोषयिष्ये इत्युक्त्वा स श्रेष्ठी तामेव पुत्री प्रकल्प्य वस्त्रालंकारादिभिः । पूजयामास । अथ सा परिवाजका ढुंदा वन्हिना दग्धा पिशाचयोनि सम्प्राप्ता परं पूर्वजन्मजन्यर तिस्तस्या न विमृता । अतः सा तान्नगरनिवासिनो जनान् विलोक्य ८५|| For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy