SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज०हो अथ होलिकाव्याख्यानं लिख्यते । व्या० होलिका फाल्गुनेमासि द्विविधा द्रव्यभावतः । तत्राद्या धर्महीनानां द्वितीया धर्मिणां मता ॥१॥ अयमर्थः । लोका हि पर्वमिदं होलिकेति वदन्ति । तच होलिका तु द्विधा । द्रव्यतो भावतश्च । तत्र येज्ञानिनः सदसद्विवेकविकलाः लोकप्रवाहरक्ताः श्रीजिनधमितो विमुखास्ते तु काष्टगोमयादिना वन्हिमयी द्रव्यहोलिकां कुर्वन्ति । अपरिदिने च धूलिकीडनावाच्यजल्पनमलमूत्रोत्क्षेपणवस्वाकर्षणाद्यसभ्यजनोचित रासभारोपितनर-IA || क्रीडादिविधिं कुर्वन्ति । परं सर्वमिदमनर्थकं विज्ञाय महद्भिराचार्जिनधमा सारि-ANI भिश्व न विधेयं । किन्तु ये पुनर्धामिकास्ते तु तपोरूपजाग्रन्हिना कर्मदलभस्भीकर For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy