SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मे० त्र० ॥ ७६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्नी मन्त्री च सर्व एव व्याप्ता अभवन् । एतस्मिन्नेवासरे साधुपञ्चशतीपरिवृतो ॐ गांगिलनामा कश्चित् साधुः तीर्थेषु भ्रमन् अयोध्यामागत्य तत्सीमावर्ती वने तपः समाचारन् तिष्ठति स्म । वनपालस्तूर्णमागत्य साधोरागमनं राज्ञे न्यवेदयत् । राजा तु तदाकर्ण्य हस्त्यश्वरथपदातिपरिवारितो सपरिवारः मन्त्रिभिरसह तत्र गत्वा विधिना मुनिमभिवन्द्य तदनुज्ञप्तो आसने उपविष्ट धर्ममपृच्छत् । मुनिश्र राज्ञे जिनधर्मतत्वं | प्रोवाच । तदित्थम् । राजन् धर्मस्यमूलं दया पापस्य च मूलं हिंसा य एको हिंसा करोति अन्यः कारयति अपरश्चानुमन्ता इमे त्रय एव समानपापिनो हिंसकारसन्ति । यस्तु हिंसां कुर्वन् मनास त्रासं नाप्नोति तस्य हृदये दया नास्ति यश्च निर्दयः सः बहूने केन्द्रियान् जीवान् विनाशयति स मृतस्सन अन्यजन्मनि वातपित्तादिव्याधियुक्तो भवति यश्च द्वीन्द्रियान् विनाशयति स विद्याशून्यः मुखरोगी दुर्गंधनिश्वासश्व For Private and Personal Use Only ब्या● ॥७६॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy