SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पी० द० ॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविक्रमादित्यराज्याद्वेदसप्तरुद्र ( १९७४ ) प्रमिते वत्सरे श्रीदेवमूरि नामान: महात्मानो जाताः ते च श्री अर्बुदाचलसमीपे टेलीग्रामसीम्नि लुंकडीय नाम वटवृक्ष | स्याधोभागे श्री उद्योतनसूरिभिः प्रशस्त मुहूर्त वेलायां सर्वदेवादीन् अष्टौ शिष्यान् शिक्ष यित्वा सूरिपदे स्थापितवान् । येन च चतुराशीति वादिनां पतिः कुमुदचन्द्रोऽरि| जितः । ते चेमे चतुराशीति वादिनः । वंभ अठ्ठनव ( १७ ) बुद्ध नग ( १८ ) अठ्ठा - रह जित्तीय । सैव सोल (१६) दह (१०) भट्ट सत ( ७ ) गंधब्बवि जितीय - ॥ १ ॥ जित्त दिगम्बर सत्त (७) पुण खत्तिय ( ४ ) चार दु ( २ ) झोई । इक ( १ ) धीवर (( १ ) इक भिल्ल अरु भूमिपाड ( १ ) इकभोई ॥ २ ॥ -- इत्येषां योगेन चतुराशीति भवन्ति । अथैकदा श्रीदेव सुरयचातुर्मासतपश्चर्यार्थं श्री मेडतानाम्नि नगरे स्थिताः । त For Private and Personal Use Only व्या० ॥७०॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy