SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तबंधना बभूवुः । तान् दृष्ट्वा तेषामभयदानार्थं श्रेष्ठिना प्रार्थितो नृपातरभयमदात् पृष्टञ्च रात्रौ कथ मिमे न मुक्ताः ? श्रेष्ठिनोक्तं भगवन् । मामकीनस्य तपस्य भंग विचारत एव देवतया इमे रात्रौ स्तंभिता इदीनान्तु भवतामग्रे मोचिता इति प्रतिभाति । राजा तदाकयतीव प्रसन्नचेताः सन् जिनधर्मं प्रशंस्य तं श्रेष्ठिनं बव्हमानयत् । ततः सर्व एव जनाः स्वं स्वं गृहं जग्मुः । राजा च तान् चौरान श्रेष्टने मय जगाम । अथ च श्रेष्ठी लजया नतकंधरान् वेपमानान् तान चौरान् विज्ञाय कृपापूर्णमानस अभयं दत्वोवाच हेचौराः ! गृहं यातः परं इतश्चौर्यं न विधेयं ते च तदाकर्ण्य तं प्रणम्य तत्कोमलस्वभावं प्रशंसन्तः स्वगृहाणि ययुः । अथैकदा एकादशीदिने गृहस्थितेनानेन श्रेष्ठिना पौषधो गृहीत अतः स स - परिवारो मौनमवलब्म्य जिनध्यानतत्परस्सन तस्थौ । एतस्मिन्नेव काले दैवयोगा For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy