SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . ॥२॥ पौषधानि (३) देवार्चनं ( ४ ) स्नानं ( ५ ) विलेपनादि (६) ब्रह्मक्रिया (७) दानं (८) तपोमुखानि (९) भव्याश्चतुर्मासिकमण्डनानि ॥ व्याख्या भो भव्याः ।। एतानि सामायिकादिधर्मकृत्यानि चतुर्मासमण्डनानि । अलङ्कारभूतानि विद्यन्ते भवतां हि सेव्यानीति ज्ञेयम् । यद्यपि चतुर्मासकत्रयमस्ति, तथापि यदुद्दिश्य व्याख्यानं विधीयते तन्नाम ग्राह्य न कोपि दोषः । अत्रहि कश्चित्पुमान सामायिकं करोति कश्चित्प्रतिक्रमणं कश्चित्योपमित्यादि योज्यम् । यथाशक्ति एतानि कर्तव्यानि भवन्ति । न कश्चिद्विरोध इति इह प्रथमं तिथयो विलोक्याः । ते च त्रिधा तथा हि "चाउइसठमुद्दिठ पुण्ण मासिणीति” सिद्धान्ते उक्तत्वात् । मासमध्ये द्वे चतुर्दश्यौ रे अष्टम्यो अमावास्या पूर्णिमा च एताः षट् चारित्रतिथयः । आसु चारित्रमाराध्यम् । शीलांगा चार्यादि गीतार्थेKा राहतन्वात् । उद्दिष्टशद्वेन जिनकल्याणकतिथयः । पर्युपणादि तिथिापिच ग्राह्या। द्वितीया ॥ २॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy