SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra म० ए० ॥ ६३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवन एवं तानि सार्द्ध शतैकमितानि कल्याणकनि तेनैषैकादशी सर्वोत्तमा वर्तते । इति श्रुत्वा कृष्णेन पृष्टं 'भगवनस्यामेकादश्यां किं कर्तव्यमस्ति ? नेमिनोक्तम् ' अहोरात्रं पोषधं ग्राह्यं चतुर्विधाहारोपवासश्व कार्यः मौनञ्च धार्य्यम् तत्र भगनं गुणनं विना नान्य त्किमपि वक्तव्यम् पारणदिने च गुरुसमीपे गत्वा तमभ्यर्च्य जिनगृहे देवान् सम्पूज्य गुरुणाज्ञप्तो भोजनं कुर्यादेवं द्वादशवर्षाणि यावत्कार्य्यं । तपसि पूर्णे चास्या उद्यापनं कर्तव्यं । कृष्णोवाच । | भगवन् ! पुरापि केनास्या एकादश्यास्तपः कृतं ? श्रीनेमिनाथः कथयति । सुव्रतनामा श्रेष्ठी अस्या मार्गशीर्षशुक्लै कादस्याः व्रतप्रभावात् शिवपदं प्राप । कृष्णोनोक्तं |' तत्कथं ! ' श्रीनेमिनाथः कथयति 1 धातकीखंडनाम्नो द्वीपस्य दक्षिणभरतोद्धे विजयपुरं नाम नगरमभवत् । तत्र वर्गों नामराजा न्यायवान् प्रजापालकश्चासीत् । तस्य चन्द्रवतीनाम भार्या शीलादिगुणसम्पन्ना For Private and Personal Use Only व्या ॥ ६३ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy