SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाराखेलौ तु इत्यद्भुतां लीलां दृष्ट्वा जातविस्मयौ तं महद्दिव्यरूपधारिणं देवं विलो - क्य बद्धाञ्जली तान् सुतीनपृच्छतां । भगवन्नेपातीवक्रान्तिधारको रूपवान् को नाम देवोस्ति ? मुनिभिरुक्तमेष स एव चटकोस्ति योद्यैव मृतः परं नवनकारमंन्त्रधारणात् | विमलगिरिमहात्म्य श्रवणाच्चै नमीदृग्विधं देवशरीरं प्राप्तं एतन्निशम्य तौ पुनरूचतुः । हे स्वामिन्! स विमलगिरिः कीदृशोस्ति किञ्च तन्महात्म्यमित्यावयोरुपरि कृपां कृत्वा कथयन्तु भवन्तः । ततस्तेष्वेको मुनिराह । अस्य जम्बूद्वीपस्य दक्षिणार्द्ध भरतक्षेत्रे श्रीशत्रुञ्जयनामा गिरिष्टोत्तरशतनामभिरलंकृतस्तीर्थराजोस्ति तस्य च शत्रुञ्जय (१) पुंडरीक ( २ ) सिद्धगिरि ( ३ ) विमल गिरि ( ४ ) सुरगिरि ( ५ ) रित्याद्या एकविंशतिस्तु लोकप्रसिद्धनांमानः सन्ति | एतस्मिन्नेव गिरावने के सिद्धास्तपांसि कृत्वा परमपदं याताः अत्रैवानन्तनामा मुनिरनन्तका For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy