SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५५॥ ख्यानकरणे तु मम शक्तिनास्ति आः किमपि सुगमोपायं ब्रूहि यदहं कु-गुरुणोक्तं जउ जेइ कयजीवो पंचमी कत्तिमासे कोई वसमम्मि । पंचमि पग्गविहीणा जावजीवं अगेग सुरकाणि ॥ मुरभोगा मणुयभोगा जि बुणं रिद्ध विच्छारं । पाविकुणं सुरकं पावहिजीव अवीकं त उवर दत्तपञ्चमी गहिया" --अतः हेराजकुमार । त्वया ज्ञानपञ्चमी कर्तव्या राजपुत्रस्तच्छुतोवाच 'भगवन् ! भवदाज्ञया पंचमासाधिकवर्षपञ्चकं यावत् पञ्चम्युपवासादिकं विधास्ये परन्तु कार्तिकपञ्चमी यावज्जीवमेकैव वर्षमध्ये करिष्ये । इत्थं गुरुसमीपे प्रतिज्ञां कृत्वा पितरं प्रत्युवाच हेतात ! गुरुसम्मुखे मया कार्तिकपञ्चमी गृहीता इत्युक्त्वा तं मुनिं प्रणम्य पित्रा सह स्वगृहमगमत्स श्रेष्टी अपि सपरिवारः स्वगृहं प्रत्यगमत्| अथ राजपुत्रः प्रजागणपरिवारितो पञ्चमीमहोत्सवकर्तुं समुद्यतोऽभूत् । सर्वा एव ५५॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy