SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१ ॥ । एकान्तवादनिराकरणेन आवश्यक ग्रंथोक्त समाहिताक्षर शुद्धटंकलप्यं लक्षणचतुर्थभङ्ग| तुल्यं द्रव्यभावलिंगसंयुक्तमिच्छद्भिः स्याद्वादरुचिभिर्धर्मार्थप्राणिभिः सम्यक् धर्मकृत्यं कर्तव्यं । अत्र हि चत्वारो भंगाः प्रोक्ताः सनि । तथा हि । अशुद्धरूप्यमशुद्धमुद्रं (१) शुद्धसूयं शुद्धमुद्रं ( २ ) शुद्धरूप्यमशुद्धमुद्रं ( ३ ) शुद्धमुद्रमशुद्धरूप्यं ( ४ )। तत्र | प्रथम भंगे चरकपब्रिाजकादयः (१) द्वितीये पावस्थादयः (२) तृतीये प्रत्येकबोद्धाः(३) अन्तर्मुहूर्तकालमगृहीतद्रव्या श्चतुर्थे साधवी द्रव्यतो भावतश्च शुद्धिभाजः ( ४ ) | एतेषुवतुर्थभंग एव शुद्धत्वादुपादेय इति । अथ श्रादानां प्रथमतः सामान्येन किञ्चि-|| नित्य कर्म उच्यते । एतद्दुरतानन्तभवभ्रमणभीरुभिजैनमार्गानुसारिभिः श्रद्धालुभिः सर्वदा बहुसावधव्यापाराः वर्जनीयाः । विशेषतः फाल्गुनादिमासेषु तिलादि धान्यं न रक्षणीयम् । वत्र सजीवोत्पत्तिविनाशसम्भवात् । तथा संधानमाम्रफलादीनां यदि संसक्तं भवेत्तदा- || ॥१॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy