SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जान० व्या ॥५४॥ एकदा शयनानन्तरं संस्तारके सुप्तवति तस्मिन् एकः साधुः समागत्य धर्ममपृच्छत् । स चात्थाय तस्मै धर्ममकथयत् । तस्मिंश्च गते पुनरेकोपरस्साधुस्समागतस्ततोस्मै तेन धर्मकथाकथनमारब्धं--एवं कियता कालेन स वसुदेवः सर्वेषु पूज्यो जातः__अथ च व सुसारः अहर्निशं गतागतान् स.धून् विलोक्य खिन्नमना अतीव । विषादं प्राप्य एवमचिन्तयत् अदो मूर्खत्वमेव बरं यतस्तस्यनकाचिदपि चिन्ता न चाहनिशं पठनपाठनकार्यञ्च भवति यतो ममज्येष्ठभ्राता सुखेन स्वपतिः न कोपि तत्समीपे गत्वा किमपि पृच्छति नित्यं स आनन्दमनमानसो कालमतिवाहयति मां तु. स्नानभोजनादीनामप्यवकाशो नास्ति अतोहमपिमूर्ख एव भूत्वा इतः परं मौनमवे धारयन् तिष्ठामिचेत् सुखीस्याम् मोख्ये बहवौगुणाः दृश्यन्ते सत रुचिरं यतस्तस्मिन्निी || मेष्टोगुणास्तु प्रथिता एव सन्ति यथा उक्तंच "निश्चिन्तो (१) बहुभोजनो (२)|IMAGE For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy