SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञान ञ्चमीनामुपवासकरणे तु नास्याः शक्तिः परमेका कार्तिकपंचमी यावजीवमवश्यं करिष्यति |किन्त्वस्या सामान्या विधिः कथनीया । इति श्रुत्वा श्रीविजयसेनाचार्यः कथयति ॥ ५३॥ पञ्चमीदिने पट्टकं मंडयित्वा पञ्चपुस्तिकाः मुक्त पुष्पैः सम्पूज्य धूपदीपादीन निवेद्य | पञ्चवर्णधान्यानां पञ्चराश्यस्तत्र कृत्वा पञ्चाविध पक्वान्ननैवेद्यञ्च समर्प्य स्वगुरुमभिवाद्य Foॐ नमो नाणस्स” इति द्विसहस्राष्टोतरशतं जपेत् । पारणमपि विधेयम् उद्यापनस्या पीयमेव रीतिः या पूर्वं तवाग्रे कथिता इति श्रुत्वा गुणमञ्जर्या सर्वमेवैतत् कृत्यं स्वीकृतम् । | अथ चैतस्मिन् समये तत्रोपविष्टेन राज्ञापि पृष्टं 'भगवन् ! मम पुत्रस्यापि इयमेव व्याधिर्वर्तते तथा च तं विद्यापि नाभ्युपैति अतस्तस्य कर्मविपाकोपि कथनीयः' गुरुणोक्तं हे महाराज ! तव पुत्रस्यापि पूर्वजन्मभवां कथां शृणु, जम्बूद्वीपवर्तिनि भरतक्षेत्रे श्रीपुरनाम नगरमभवत् तत्र च वसुनामा श्रेष्ठी वसति स्म तस्य द्वौ पुत्रौ आस्ताम् ॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy